Original

कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा ।नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् ॥ १७ ॥

Segmented

कृतानि यानि कर्माणि दैवतैः मुनिभिः तथा न आचरेत् तानि धर्म-आत्मा श्रुत्वा च अपि न कुत्सयेत्

Analysis

Word Lemma Parse
कृतानि कृ pos=va,g=n,c=1,n=p,f=part
यानि यद् pos=n,g=n,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
दैवतैः दैवत pos=a,g=m,c=3,n=p
मुनिभिः मुनि pos=n,g=m,c=3,n=p
तथा तथा pos=i
pos=i
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
तानि तद् pos=n,g=n,c=2,n=p
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
pos=i
अपि अपि pos=i
pos=i
कुत्सयेत् कुत्सय् pos=v,p=3,n=s,l=vidhilin