Original

भवत्यल्पफलं कर्म सेवितं नित्यमुल्बणम् ।अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा ॥ १६ ॥

Segmented

भवति अल्प-फलम् कर्म सेवितम् नित्यम् उल्बणम् अबुद्धि-पूर्वम् धर्म-ज्ञ कृतम् उग्रेण कर्मणा

Analysis

Word Lemma Parse
भवति भू pos=v,p=3,n=s,l=lat
अल्प अल्प pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
सेवितम् सेव् pos=va,g=n,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
उल्बणम् उल्बण pos=a,g=n,c=1,n=s
अबुद्धि अबुद्धि pos=a,comp=y
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
उग्रेण उग्र pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s