Original

अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम् ।गुणयुक्तं प्रकाशं च पापेनानुपसंहितम् ॥ १४ ॥

Segmented

अहम् तु तावत् पश्यामि कर्म यद् वर्तते कृतम् गुण-युक्तम् प्रकाशम् च पापेन अनुपसंहितम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
तावत् तावत् pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
गुण गुण pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
प्रकाशम् प्रकाश pos=a,g=n,c=2,n=s
pos=i
पापेन पाप pos=a,g=m,c=3,n=s
अनुपसंहितम् अनुपसंहित pos=a,g=n,c=2,n=s