Original

तथा कामकृतं चास्य विहिंसैवापकर्षति ।इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः ॥ १३ ॥

Segmented

तथा काम-कृतम् च अस्य विहिंसा एव अपकर्षति इति आहुः धर्म-शास्त्र-ज्ञाः ब्राह्मणा वेदपारगाः

Analysis

Word Lemma Parse
तथा तथा pos=i
काम काम pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विहिंसा विहिंसा pos=n,g=f,c=1,n=s
एव एव pos=i
अपकर्षति अपकृष् pos=v,p=3,n=s,l=lat
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
धर्म धर्म pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेदपारगाः वेदपारग pos=n,g=m,c=1,n=p