Original

स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति ।प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक् ॥ ११ ॥

Segmented

स्वयम् कृत्वा तु यः पापम् शुभम् एव अनुतिष्ठति प्रायश्चित्तम् नरः कर्तुम् उभयम् सो ऽश्नुते पृथक्

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
कृत्वा कृ pos=vi
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
एव एव pos=i
अनुतिष्ठति अनुष्ठा pos=v,p=3,n=s,l=lat
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
कर्तुम् कृ pos=vi
उभयम् उभय pos=a,g=n,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽश्नुते अश् pos=v,p=3,n=s,l=lat
पृथक् पृथक् pos=i