Original

पराशर उवाच ।मनोरथरथं प्राप्य इन्द्रियार्थहयं नरः ।रश्मिभिर्ज्ञानसंभूतैर्यो गच्छति स बुद्धिमान् ॥ १ ॥

Segmented

पराशर उवाच मनोरथ-रथम् प्राप्य इन्द्रिय-अर्थ-हयम् नरः रश्मिभिः ज्ञान-सम्भूतैः यो गच्छति स बुद्धिमान्

Analysis

Word Lemma Parse
पराशर पराशर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मनोरथ मनोरथ pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
हयम् हय pos=n,g=m,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
ज्ञान ज्ञान pos=n,comp=y
सम्भूतैः सम्भू pos=va,g=m,c=3,n=p,f=part
यो यद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s