Original

अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः ।इत्येवं हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यति ॥ ७ ॥

Segmented

अभिजातो ऽस्मि सिद्धो ऽस्मि न अस्मि केवल-मानुषः इति एवम् हेतुभिः तस्य त्रिभिः चित्तम् प्रसिच्यति

Analysis

Word Lemma Parse
अभिजातो अभिजन् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
सिद्धो सिध् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
केवल केवल pos=a,comp=y
मानुषः मानुष pos=a,g=m,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
हेतुभिः हेतु pos=n,g=m,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
चित्तम् चित्त pos=n,g=n,c=1,n=s
प्रसिच्यति प्रसिच् pos=v,p=3,n=s,l=lat