Original

तेषामन्यतरापत्तौ यद्यदेवोपसेवते ।तत्तद्धि चेतनामस्य हरत्यभ्रमिवानिलः ॥ ६ ॥

Segmented

तेषाम् अन्यतर-आपत्तौ यद् यद् एव उपसेवते तत् तत् हि चेतनाम् अस्य हरति अभ्रम् इव अनिलः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=n,c=6,n=p
अन्यतर अन्यतर pos=n,comp=y
आपत्तौ आपत्ति pos=n,g=f,c=7,n=s
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
एव एव pos=i
उपसेवते उपसेव् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
चेतनाम् चेतना pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
अभ्रम् अभ्र pos=n,g=n,c=2,n=s
इव इव pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s