Original

व्यास उवाच ।इत्येवमाज्ञाय विदेहराजो वाक्यं समग्रं परिपूर्णहेतुः ।अश्मानमामन्त्र्य विशुद्धबुद्धिर्ययौ गृहं स्वं प्रति शान्तशोकः ॥ ५७ ॥

Segmented

व्यास उवाच इति एवम् आज्ञाय विदेह-राजः वाक्यम् समग्रम् परिपूर्ण-हेतुः अश्मानम् आमन्त्र्य विशुद्ध-बुद्धिः ययौ गृहम् स्वम् प्रति शान्त-शोकः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
एवम् एवम् pos=i
आज्ञाय आज्ञा pos=vi
विदेह विदेह pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
समग्रम् समग्र pos=a,g=n,c=2,n=s
परिपूर्ण परिपृ pos=va,comp=y,f=part
हेतुः हेतु pos=n,g=m,c=1,n=s
अश्मानम् अश्मन् pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
विशुद्ध विशुध् pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
गृहम् गृह pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
प्रति प्रति pos=i
शान्त शम् pos=va,comp=y,f=part
शोकः शोक pos=n,g=m,c=1,n=s