Original

सम्यग्घि धर्मं चरतो नृपस्य द्रव्याणि चाप्याहरतो यथावत् ।प्रवृत्तचक्रस्य यशोऽभिवर्धते सर्वेषु लोकेषु चराचरेषु ॥ ५६ ॥

Segmented

सम्यक् हि धर्मम् चरतो नृपस्य द्रव्याणि च अपि आहरतः यथावत् प्रवृत्त-चक्रस्य यशो ऽभिवर्धते सर्वेषु लोकेषु चर-अचरेषु

Analysis

Word Lemma Parse
सम्यक् सम्यक् pos=i
हि हि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरतो चर् pos=va,g=m,c=6,n=s,f=part
नृपस्य नृप pos=n,g=m,c=6,n=s
द्रव्याणि द्रव्य pos=n,g=n,c=2,n=p
pos=i
अपि अपि pos=i
आहरतः आहृ pos=va,g=m,c=6,n=s,f=part
यथावत् यथावत् pos=i
प्रवृत्त प्रवृत् pos=va,comp=y,f=part
चक्रस्य चक्र pos=n,g=m,c=6,n=s
यशो यशस् pos=n,g=n,c=1,n=s
ऽभिवर्धते अभिवृध् pos=v,p=3,n=s,l=lat
सर्वेषु सर्व pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
चर चर pos=a,comp=y
अचरेषु अचर pos=a,g=m,c=7,n=p