Original

स यज्ञशीलः प्रजने निविष्टः प्राग्ब्रह्मचारी प्रविभक्तपक्षः ।आराधयन्स्वर्गमिमं च लोकं परं च मुक्त्वा हृदयव्यलीकम् ॥ ५५ ॥

Segmented

स यज्ञ-शीलः प्रजने निविष्टः प्राग् ब्रह्मचारी प्रविभज्-पक्षः आराधयन् स्वर्गम् इमम् च लोकम् परम् च मुक्त्वा हृदय-व्यलीकम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
प्रजने प्रजन pos=n,g=m,c=7,n=s
निविष्टः निविश् pos=va,g=m,c=1,n=s,f=part
प्राग् प्राक् pos=i
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
प्रविभज् प्रविभज् pos=va,comp=y,f=part
पक्षः पक्ष pos=n,g=m,c=1,n=s
आराधयन् आराधय् pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
pos=i
मुक्त्वा मुच् pos=vi
हृदय हृदय pos=n,comp=y
व्यलीकम् व्यलीक pos=n,g=n,c=2,n=s