Original

चरितब्रह्मचर्यो हि प्रजायेत यजेत च ।पितृदेवमहर्षीणामानृण्यायानसूयकः ॥ ५४ ॥

Segmented

चरित-ब्रह्मचर्यः हि प्रजायेत यजेत च पितृ-देव-महा-ऋषीणाम् आनृण्याय अनसूयकः

Analysis

Word Lemma Parse
चरित चर् pos=va,comp=y,f=part
ब्रह्मचर्यः ब्रह्मचर्य pos=n,g=m,c=1,n=s
हि हि pos=i
प्रजायेत प्रजन् pos=v,p=3,n=s,l=vidhilin
यजेत यज् pos=v,p=3,n=s,l=vidhilin
pos=i
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
आनृण्याय आनृण्य pos=n,g=n,c=4,n=s
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s