Original

न ह्येव पुरुषो द्रष्टा स्वर्गस्य नरकस्य वा ।आगमस्तु सतां चक्षुर्नृपते तमिहाचर ॥ ५३ ॥

Segmented

न हि एव पुरुषो द्रष्टा स्वर्गस्य नरकस्य वा आगमः तु सताम् चक्षुः नृपते तम् इह आचर

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
एव एव pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
द्रष्टा द्रष्टृ pos=a,g=m,c=1,n=s
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
नरकस्य नरक pos=n,g=m,c=6,n=s
वा वा pos=i
आगमः आगम pos=n,g=m,c=1,n=s
तु तु pos=i
सताम् सत् pos=a,g=m,c=6,n=p
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
इह इह pos=i
आचर आचर् pos=v,p=2,n=s,l=lot