Original

क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः ।न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि च ॥ ५२ ॥

Segmented

क्व नु ते ऽद्य पिता राजन् क्व नु ते ऽद्य पितामहः न त्वम् पश्यसि तान् अद्य न त्वाम् पश्यन्ति ते ऽपि च

Analysis

Word Lemma Parse
क्व क्व pos=i
नु नु pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
पिता पितृ pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
क्व क्व pos=i
नु नु pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पश्यसि दृश् pos=v,p=2,n=s,l=lat
तान् तद् pos=n,g=m,c=2,n=p
अद्य अद्य pos=i
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
pos=i