Original

नायमत्यन्तसंवासो लभ्यते जातु केनचित् ।अपि स्वेन शरीरेण किमुतान्येन केनचित् ॥ ५१ ॥

Segmented

न अयम् अत्यन्त-संवासः लभ्यते जातु केनचित् अपि स्वेन शरीरेण किम् उत अन्येन केनचित्

Analysis

Word Lemma Parse
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अत्यन्त अत्यन्त pos=a,comp=y
संवासः संवास pos=n,g=m,c=1,n=s
लभ्यते लभ् pos=v,p=3,n=s,l=lat
जातु जातु pos=i
केनचित् कश्चित् pos=n,g=m,c=3,n=s
अपि अपि pos=i
स्वेन स्व pos=a,g=n,c=3,n=s
शरीरेण शरीर pos=n,g=n,c=3,n=s
किम् किम् pos=i
उत उत pos=i
अन्येन अन्य pos=n,g=n,c=3,n=s
केनचित् कश्चित् pos=n,g=n,c=3,n=s