Original

देहो वा जीवतोऽभ्येति जीवो वाभ्येति देहतः ।पथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः ॥ ५० ॥

Segmented

देहो वा जीवतो ऽभ्येति जीवो वा अभ्येति देहतः पथि संगतम् एव इदम् दारैः अन्यैः च बन्धुभिः

Analysis

Word Lemma Parse
देहो देह pos=n,g=m,c=1,n=s
वा वा pos=i
जीवतो जीव pos=n,g=m,c=5,n=s
ऽभ्येति अभी pos=v,p=3,n=s,l=lat
जीवो जीव pos=n,g=m,c=1,n=s
वा वा pos=i
अभ्येति अभी pos=v,p=3,n=s,l=lat
देहतः देह pos=n,g=m,c=5,n=s
पथि पथिन् pos=n,g=,c=7,n=s
संगतम् संगम् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
दारैः दार pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p