Original

अश्मोवाच ।उत्पन्नमिममात्मानं नरस्यानन्तरं ततः ।तानि तान्यभिवर्तन्ते दुःखानि च सुखानि च ॥ ५ ॥

Segmented

अश्मा उवाच उत्पन्नम् इमम् आत्मानम् नरस्य अनन्तरम् ततः तानि तानि अभिवर्तन्ते दुःखानि च सुखानि च

Analysis

Word Lemma Parse
अश्मा अश्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्पन्नम् उत्पद् pos=va,g=m,c=2,n=s,f=part
इमम् इदम् pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
नरस्य नर pos=n,g=m,c=6,n=s
अनन्तरम् अनन्तर pos=a,g=m,c=2,n=s
ततः ततस् pos=i
तानि तद् pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
अभिवर्तन्ते अभिवृत् pos=v,p=3,n=p,l=lat
दुःखानि दुःख pos=n,g=n,c=1,n=p
pos=i
सुखानि सुख pos=n,g=n,c=1,n=p
pos=i