Original

सोऽयं विपुलमध्वानं कालेन ध्रुवमध्रुवः ।नरोऽवशः समभ्येति सर्वभूतनिषेवितम् ॥ ४९ ॥

Segmented

सो ऽयम् विपुलम् अध्वानम् कालेन ध्रुवम् अध्रुवः नरो ऽवशः समभ्येति सर्व-भूत-निषेवितम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विपुलम् विपुल pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
कालेन काल pos=n,g=m,c=3,n=s
ध्रुवम् ध्रुव pos=a,g=m,c=2,n=s
अध्रुवः अध्रुव pos=a,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
ऽवशः अवश pos=a,g=m,c=1,n=s
समभ्येति समभी pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
निषेवितम् निषेव् pos=va,g=m,c=2,n=s,f=part