Original

तथैव तपसोपेताः स्वाध्यायाभ्यसने रताः ।दातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ ॥ ४७ ॥

Segmented

तथा एव तपसा उपेताः स्वाध्याय-अभ्यसने रताः दातारो यज्ञ-शीलाः च न तरन्ति जरा-अन्तकौ

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
उपेताः उपेत pos=a,g=m,c=1,n=p
स्वाध्याय स्वाध्याय pos=n,comp=y
अभ्यसने अभ्यसन pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
दातारो दातृ pos=a,g=m,c=1,n=p
यज्ञ यज्ञ pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
pos=i
pos=i
तरन्ति तृ pos=v,p=3,n=p,l=lat
जरा जरा pos=n,comp=y
अन्तकौ अन्तक pos=n,g=m,c=2,n=d