Original

रसायनविदश्चैव सुप्रयुक्तरसायनाः ।दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः ॥ ४६ ॥

Segmented

रसायन-विदः च एव सु प्रयुक्त-रसायनाः दृश्यन्ते जरया भग्ना नगा नागैः इव उत्तमैः

Analysis

Word Lemma Parse
रसायन रसायन pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
सु सु pos=i
प्रयुक्त प्रयुज् pos=va,comp=y,f=part
रसायनाः रसायन pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
जरया जरा pos=n,g=f,c=3,n=s
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
नगा नग pos=n,g=m,c=1,n=p
नागैः नाग pos=n,g=m,c=3,n=p
इव इव pos=i
उत्तमैः उत्तम pos=a,g=m,c=3,n=p