Original

ते पिबन्तः कषायांश्च सर्पींषि विविधानि च ।न मृत्युमतिवर्तन्ते वेलामिव महोदधिः ॥ ४५ ॥

Segmented

ते पिबन्तः कषायान् च सर्पींषि विविधानि च न मृत्युम् अतिवर्तन्ते वेलाम् इव महा-उदधिः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पिबन्तः पा pos=va,g=m,c=1,n=p,f=part
कषायान् कषाय pos=n,g=m,c=2,n=p
pos=i
सर्पींषि सर्पिस् pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
अतिवर्तन्ते अतिवृत् pos=v,p=3,n=p,l=lat
वेलाम् वेला pos=n,g=f,c=2,n=s
इव इव pos=i
महा महत् pos=a,comp=y
उदधिः उदधि pos=n,g=m,c=1,n=s