Original

आयुर्वेदमधीयानाः केवलं सपरिग्रहम् ।दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः ॥ ४४ ॥

Segmented

आयुर्वेदम् अधीयानाः केवलम् स परिग्रहम् दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः

Analysis

Word Lemma Parse
आयुर्वेदम् आयुर्वेद pos=n,g=m,c=2,n=s
अधीयानाः अधी pos=va,g=m,c=1,n=p,f=part
केवलम् केवलम् pos=i
pos=i
परिग्रहम् परिग्रह pos=n,g=m,c=2,n=s
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
बहवो बहु pos=a,g=m,c=1,n=p
वैद्या वैद्य pos=n,g=m,c=1,n=p
व्याधिभिः व्याधि pos=n,g=m,c=3,n=p
समभिप्लुताः समभिप्लु pos=va,g=m,c=1,n=p,f=part