Original

संनिमज्जज्जगदिदं गम्भीरे कालसागरे ।जरामृत्युमहाग्राहे न कश्चिदवबुध्यते ॥ ४३ ॥

Segmented

संनिमज्ज् जगत् इदम् गम्भीरे काल-सागरे जरा-मृत्यु-महा-ग्राहे न कश्चिद् अवबुध्यते

Analysis

Word Lemma Parse
संनिमज्ज् संनिमज्ज् pos=va,g=n,c=2,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
गम्भीरे गम्भीर pos=a,g=m,c=7,n=s
काल काल pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s
जरा जरा pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
महा महत् pos=a,comp=y
ग्राहे ग्राह pos=n,g=m,c=7,n=s
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat