Original

न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः ।आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता ॥ ४१ ॥

Segmented

न दृष्ट-पूर्वम् प्रत्यक्षम् पर-लोकम् विदुः बुधाः आगमान् तु अनतिक्रम्य श्रद्धातव्यम् बुभूषता

Analysis

Word Lemma Parse
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=m,c=2,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=m,c=2,n=s
पर पर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=a,g=m,c=1,n=p
आगमान् आगम pos=n,g=m,c=2,n=p
तु तु pos=i
अनतिक्रम्य अनतिक्रम्य pos=i
श्रद्धातव्यम् श्रद्धा pos=va,g=n,c=1,n=s,f=krtya
बुभूषता बुभूष् pos=va,g=m,c=3,n=s,f=part