Original

क्वासं क्वास्मि गमिष्यामि को न्वहं किमिहास्थितः ।कस्मात्कमनुशोचेयमित्येवं स्थापयेन्मनः ।अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ ॥ ४० ॥

Segmented

क्व आसम् क्व अस्मि गमिष्यामि को नु अहम् किम् इह आस्थितः कस्मात् कम् अनुशोचेयम् इति एवम् स्थापयेत् मनः अनित्ये प्रिय-संवासे संसारे चक्र-वत् गतौ

Analysis

Word Lemma Parse
क्व क्व pos=i
आसम् अस् pos=v,p=1,n=s,l=lan
क्व क्व pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
को pos=n,g=m,c=1,n=s
नु नु pos=i
अहम् मद् pos=n,g=,c=1,n=s
किम् किम् pos=i
इह इह pos=i
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
कस्मात् कस्मात् pos=i
कम् pos=n,g=m,c=2,n=s
अनुशोचेयम् अनुशुच् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
एवम् एवम् pos=i
स्थापयेत् स्थापय् pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,g=n,c=2,n=s
अनित्ये अनित्य pos=a,g=m,c=7,n=s
प्रिय प्रिय pos=a,comp=y
संवासे संवास pos=n,g=m,c=7,n=s
संसारे संसार pos=n,g=m,c=7,n=s
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
गतौ गति pos=n,g=f,c=7,n=s