Original

जनक उवाच ।आगमे यदि वापाये ज्ञातीनां द्रविणस्य च ।नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता ॥ ४ ॥

Segmented

जनक उवाच आगमे यदि वा अपाये ज्ञातीनाम् द्रविणस्य च नरेण प्रतिपत्तव्यम् कल्याणम् कथम् इच्छता

Analysis

Word Lemma Parse
जनक जनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आगमे आगम pos=n,g=m,c=7,n=s
यदि यदि pos=i
वा वा pos=i
अपाये अपाय pos=n,g=m,c=7,n=s
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
द्रविणस्य द्रविण pos=n,g=n,c=6,n=s
pos=i
नरेण नर pos=n,g=m,c=3,n=s
प्रतिपत्तव्यम् प्रतिपद् pos=va,g=n,c=1,n=s,f=krtya
कल्याणम् कल्याण pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
इच्छता इष् pos=va,g=m,c=3,n=s,f=part