Original

नैवास्य कश्चिद्भविता नायं भवति कस्यचित् ।पथि संगतमेवेदं दारबन्धुसुहृद्गणैः ॥ ३९ ॥

Segmented

न एव अस्य कश्चिद् भविता न अयम् भवति कस्यचित् पथि संगतम् एव इदम् दार-बन्धु-सुहृद्-गणैः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
पथि पथिन् pos=n,g=,c=7,n=s
संगतम् संगम् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
दार दार pos=n,comp=y
बन्धु बन्धु pos=n,comp=y
सुहृद् सुहृद् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p