Original

ये चापि पुरुषैः स्त्रीभिर्गीतवाद्यैरुपस्थिताः ।ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥ ३७ ॥

Segmented

ये च अपि पुरुषैः स्त्रीभिः गीत-वाद्यैः उपस्थिताः ये च अनाथाः पर-अन्न-आदाः कालः तेषु सम-क्रियः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
गीत गीत pos=n,comp=y
वाद्यैः वाद्य pos=n,g=n,c=3,n=p
उपस्थिताः उपस्था pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
अनाथाः अनाथ pos=a,g=m,c=1,n=p
पर पर pos=n,comp=y
अन्न अन्न pos=n,comp=y
आदाः आद pos=a,g=m,c=1,n=p
कालः काल pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
सम सम pos=n,comp=y
क्रियः क्रिया pos=n,g=m,c=1,n=s