Original

वायुमाकाशमग्निं च चन्द्रादित्यावहःक्षपे ।ज्योतींषि सरितः शैलान्कः करोति बिभर्ति वा ॥ ३३ ॥

Segmented

वायुम् आकाशम् अग्निम् च चन्द्र-आदित्यौ अहः-क्षपे ज्योतींषि सरितः शैलान् कः करोति बिभर्ति वा

Analysis

Word Lemma Parse
वायुम् वायु pos=n,g=m,c=2,n=s
आकाशम् आकाश pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
pos=i
चन्द्र चन्द्र pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=2,n=d
अहः अहर् pos=n,comp=y
क्षपे क्षपा pos=n,g=f,c=2,n=d
ज्योतींषि ज्योतिस् pos=n,g=n,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
शैलान् शैल pos=n,g=m,c=2,n=p
कः pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
बिभर्ति भृ pos=v,p=3,n=s,l=lat
वा वा pos=i