Original

स्त्रियोऽक्षा मृगया पानं प्रसङ्गान्निन्दिता बुधैः ।दृश्यन्ते चापि बहवः संप्रसक्ता बहुश्रुताः ॥ ३१ ॥

Segmented

स्त्रियो ऽक्षा मृगया पानम् प्रसङ्गात् निन्दिताः बुधैः दृश्यन्ते च अपि बहवः सम्प्रसक्ता बहु-श्रुताः

Analysis

Word Lemma Parse
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
ऽक्षा अक्ष pos=n,g=m,c=1,n=p
मृगया मृगया pos=n,g=f,c=1,n=s
पानम् पान pos=n,g=n,c=1,n=s
प्रसङ्गात् प्रसङ्ग pos=n,g=m,c=5,n=s
निन्दिताः निन्द् pos=va,g=m,c=1,n=p,f=part
बुधैः बुध pos=a,g=m,c=3,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
pos=i
अपि अपि pos=i
बहवः बहु pos=a,g=m,c=1,n=p
सम्प्रसक्ता सम्प्रसञ्ज् pos=va,g=m,c=1,n=p,f=part
बहु बहु pos=a,comp=y
श्रुताः श्रुत pos=n,g=m,c=1,n=p