Original

अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः ।संशयं परिपप्रच्छ दुःखशोकपरिप्लुतः ॥ ३ ॥

Segmented

अश्मानम् ब्राह्मणम् प्राज्ञम् वैदेहो जनको नृपः संशयम् परिपप्रच्छ दुःख-शोक-परिप्लुतः

Analysis

Word Lemma Parse
अश्मानम् अश्मन् pos=n,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
वैदेहो वैदेह pos=n,g=m,c=1,n=s
जनको जनक pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
परिपप्रच्छ परिप्रच्छ् pos=v,p=3,n=s,l=lit
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part