Original

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते ।काष्ठान्यपि हि जीर्यन्ते दरिद्राणां नराधिप ॥ २९ ॥

Segmented

प्रायेण श्रीमताम् लोके भोक्तुम् शक्तिः न विद्यते काष्ठानि अपि हि जीर्यन्ते दरिद्राणाम् नराधिप

Analysis

Word Lemma Parse
प्रायेण प्रायेण pos=i
श्रीमताम् श्रीमत् pos=a,g=m,c=6,n=p
लोके लोक pos=n,g=m,c=7,n=s
भोक्तुम् भुज् pos=vi
शक्तिः शक्ति pos=n,g=f,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
काष्ठानि काष्ठ pos=n,g=n,c=1,n=p
अपि अपि pos=i
हि हि pos=i
जीर्यन्ते जृ pos=v,p=3,n=p,l=lat
दरिद्राणाम् दरिद्र pos=a,g=m,c=6,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s