Original

अकिंचनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः ।समृद्धे च कुले जाता विनश्यन्ति पतंगवत् ॥ २८ ॥

Segmented

अकिञ्चनाः च दृश्यन्ते पुरुषाः चिर-जीविन् समृद्धे च कुले जाता विनश्यन्ति पतङ्ग-वत्

Analysis

Word Lemma Parse
अकिञ्चनाः अकिञ्चन pos=a,g=m,c=1,n=p
pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
चिर चिर pos=a,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p
समृद्धे समृध् pos=va,g=n,c=7,n=s,f=part
pos=i
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=m,c=1,n=p,f=part
विनश्यन्ति विनश् pos=v,p=3,n=p,l=lat
पतङ्ग पतंग pos=n,comp=y
वत् वत् pos=i