Original

दृश्यते हि युवैवेह विनश्यन्वसुमान्नरः ।दरिद्रश्च परिक्लिष्टः शतवर्षो जनाधिप ॥ २७ ॥

Segmented

दृश्यते हि युवा एव इह विनश्यन् वसुमान् नरः दरिद्रः च परिक्लिष्टः शत-वर्षः जनाधिप

Analysis

Word Lemma Parse
दृश्यते दृश् pos=v,p=3,n=s,l=lat
हि हि pos=i
युवा युवन् pos=n,g=m,c=1,n=s
एव एव pos=i
इह इह pos=i
विनश्यन् विनश् pos=va,g=m,c=1,n=s,f=part
वसुमान् वसुमत् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
दरिद्रः दरिद्र pos=a,g=m,c=1,n=s
pos=i
परिक्लिष्टः परिक्लिश् pos=va,g=m,c=1,n=s,f=part
शत शत pos=n,comp=y
वर्षः वर्ष pos=n,g=m,c=1,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s