Original

निर्याणं यस्य यद्दिष्टं तेन गच्छति हेतुना ।दृश्यते नाभ्यतिक्रामन्नतिक्रान्तो न वा पुनः ॥ २६ ॥

Segmented

निर्याणम् यस्य यद् दिष्टम् तेन गच्छति हेतुना दृश्यते न अभ्यतिक्रम् अतिक्रान्तो न वा पुनः

Analysis

Word Lemma Parse
निर्याणम् निर्याण pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
दिष्टम् दिश् pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
हेतुना हेतु pos=n,g=m,c=3,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
pos=i
अभ्यतिक्रम् अभ्यतिक्रम् pos=va,g=m,c=1,n=s,f=part
अतिक्रान्तो अतिक्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
वा वा pos=i
पुनः पुनर् pos=i