Original

व्याधिरग्निर्जलं शस्त्रं बुभुक्षा श्वापदं विषम् ।रज्ज्वा च मरणं जन्तोरुच्चाच्च पतनं तथा ॥ २५ ॥

Segmented

व्याधिः अग्निः जलम् शस्त्रम् बुभुक्षा श्वापदम् विषम् रज्ज्वा च मरणम् जन्तोः उच्चात् च पतनम् तथा

Analysis

Word Lemma Parse
व्याधिः व्याधि pos=n,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
जलम् जल pos=n,g=n,c=1,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
बुभुक्षा बुभुक्षा pos=n,g=f,c=1,n=s
श्वापदम् श्वापद pos=n,g=n,c=1,n=s
विषम् विष pos=n,g=n,c=1,n=s
रज्ज्वा रज्जु pos=n,g=f,c=3,n=s
pos=i
मरणम् मरण pos=n,g=n,c=1,n=s
जन्तोः जन्तु pos=n,g=m,c=6,n=s
उच्चात् उच्च pos=a,g=n,c=5,n=s
pos=i
पतनम् पतन pos=n,g=n,c=1,n=s
तथा तथा pos=i