Original

वैद्याश्चाप्यातुराः सन्ति बलवन्तः सुदुर्बलाः ।स्त्रीमन्तश्च तथा षण्ढा विचित्रः कालपर्ययः ॥ २२ ॥

Segmented

वैद्याः च अपि आतुराः सन्ति बलवन्तः सु दुर्बलाः स्त्रीमन्त् च तथा षण्ढा विचित्रः काल-पर्ययः

Analysis

Word Lemma Parse
वैद्याः वैद्य pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
आतुराः आतुर pos=a,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
सु सु pos=i
दुर्बलाः दुर्बल pos=a,g=m,c=1,n=p
स्त्रीमन्त् स्त्रीमन्त् pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
षण्ढा षण्ढ pos=n,g=m,c=1,n=p
विचित्रः विचित्र pos=a,g=m,c=1,n=s
काल काल pos=n,comp=y
पर्ययः पर्यय pos=n,g=m,c=1,n=s