Original

आसनं शयनं यानमुत्थानं पानभोजनम् ।नियतं सर्वभूतानां कालेनैव भवन्त्युत ॥ २१ ॥

Segmented

आसनम् शयनम् यानम् उत्थानम् पान-भोजनम् नियतम् सर्व-भूतानाम् कालेन एव भवन्ति उत

Analysis

Word Lemma Parse
आसनम् आसन pos=n,g=n,c=1,n=s
शयनम् शयन pos=n,g=n,c=1,n=s
यानम् यान pos=n,g=n,c=1,n=s
उत्थानम् उत्थान pos=n,g=n,c=1,n=s
पान पान pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=1,n=s
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
कालेन काल pos=n,g=m,c=3,n=s
एव एव pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i