Original

गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः ।तथैव सुखदुःखानि विधानमनुवर्तते ॥ २० ॥

Segmented

गन्ध-वर्ण-रस-स्पर्शाः निवर्तन्ते स्वभावतः तथा एव सुख-दुःखानि विधानम् अनुवर्तते

Analysis

Word Lemma Parse
गन्ध गन्ध pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
रस रस pos=n,comp=y
स्पर्शाः स्पर्श pos=n,g=m,c=1,n=p
निवर्तन्ते निवृत् pos=v,p=3,n=p,l=lat
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
तथा तथा pos=i
एव एव pos=i
सुख सुख pos=n,comp=y
दुःखानि दुःख pos=n,g=n,c=2,n=p
विधानम् विधान pos=n,g=n,c=1,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat