Original

व्यास उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर ॥ २ ॥

Segmented

व्यास उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् अश्म-गीतम् नर-व्याघ्र तत् निबोध युधिष्ठिर

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
अश्म अश्मन् pos=n,comp=y
गीतम् गा pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s