Original

सुप्रियैर्विप्रयोगश्च संप्रयोगस्तथाप्रियैः ।अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते ॥ १८ ॥

Segmented

सु प्रियैः विप्रयोगः च संप्रयोगः तथा अप्रियैः अर्थ-अनर्थौ सुखम् दुःखम् विधानम् अनुवर्तते

Analysis

Word Lemma Parse
सु सु pos=i
प्रियैः प्रिय pos=a,g=m,c=3,n=p
विप्रयोगः विप्रयोग pos=n,g=m,c=1,n=s
pos=i
संप्रयोगः संप्रयोग pos=n,g=m,c=1,n=s
तथा तथा pos=i
अप्रियैः अप्रिय pos=a,g=m,c=3,n=p
अर्थ अर्थ pos=n,comp=y
अनर्थौ अनर्थ pos=n,g=m,c=2,n=d
सुखम् सुख pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
विधानम् विधान pos=n,g=n,c=1,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat