Original

पूर्वे वयसि मध्ये वाप्युत्तमे वा नराधिप ।अवर्जनीयास्तेऽर्था वै काङ्क्षिताश्च ततोऽन्यथा ॥ १७ ॥

Segmented

पूर्वे वयसि मध्ये वा अपि उत्तमे वा नराधिप अवर्जनीयाः ते ऽर्था वै काङ्क्षिताः च ततो ऽन्यथा

Analysis

Word Lemma Parse
पूर्वे पूर्व pos=n,g=n,c=7,n=s
वयसि वयस् pos=n,g=n,c=7,n=s
मध्ये मध्य pos=a,g=n,c=7,n=s
वा वा pos=i
अपि अपि pos=i
उत्तमे उत्तम pos=a,g=n,c=7,n=s
वा वा pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s
अवर्जनीयाः अवर्जनीय pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽर्था अर्थ pos=n,g=m,c=1,n=p
वै वै pos=i
काङ्क्षिताः काङ्क्ष् pos=va,g=m,c=1,n=p,f=part
pos=i
ततो ततस् pos=i
ऽन्यथा अन्यथा pos=i