Original

सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम् ।प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते ॥ १६ ॥

Segmented

सुखम् वा यदि वा दुःखम् भूतानाम् पर्युपस्थितम् प्राप्तव्यम् अवशैः सर्वम् परिहारो न विद्यते

Analysis

Word Lemma Parse
सुखम् सुख pos=n,g=n,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
पर्युपस्थितम् पर्युपस्था pos=va,g=n,c=1,n=s,f=part
प्राप्तव्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
अवशैः अवश pos=a,g=m,c=3,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
परिहारो परिहार pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat