Original

न कश्चिज्जात्वतिक्रामेज्जरामृत्यू ह मानवः ।अपि सागरपर्यन्तां विजित्येमां वसुंधराम् ॥ १५ ॥

Segmented

न कश्चिद् जातु अतिक्रामेत् जरा-मृत्यू ह मानवः अपि सागर-पर्यन्ताम् विजित्वा इमाम् वसुंधराम्

Analysis

Word Lemma Parse
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
जातु जातु pos=i
अतिक्रामेत् अतिक्रम् pos=v,p=3,n=s,l=vidhilin
जरा जरा pos=n,comp=y
मृत्यू मृत्यु pos=n,g=m,c=2,n=d
pos=i
मानवः मानव pos=n,g=m,c=1,n=s
अपि अपि pos=i
सागर सागर pos=n,comp=y
पर्यन्ताम् पर्यन्त pos=n,g=f,c=2,n=s
विजित्वा विजि pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s