Original

तेषां परमदुःखानां बुद्ध्या भेषजमादिशेत् ।सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः ॥ ११ ॥

Segmented

तेषाम् परम-दुःखानाम् बुद्ध्या भेषजम् आदिशेत् सर्व-प्राणभृताम् वृत्तम् प्रेक्षमाणः ततस् ततस्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=n,c=6,n=p
परम परम pos=a,comp=y
दुःखानाम् दुःख pos=n,g=n,c=6,n=p
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
भेषजम् भेषज pos=n,g=n,c=2,n=s
आदिशेत् आदिश् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
प्रेक्षमाणः प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i