Original

ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाः ।परेण ते वर्षशतान्न भविष्यन्ति पार्थिव ॥ १० ॥

Segmented

ये च विंशति-वर्षाः वा त्रिंशत्-वर्षाः च मानवाः परेण ते वर्ष-शतात् न भविष्यन्ति पार्थिव

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
विंशति विंशति pos=n,comp=y
वर्षाः वर्ष pos=n,g=m,c=1,n=p
वा वा pos=i
त्रिंशत् त्रिंशत् pos=n,comp=y
वर्षाः वर्ष pos=n,g=m,c=1,n=p
pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
परेण परेण pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्ष वर्ष pos=n,comp=y
शतात् शत pos=n,g=n,c=5,n=s
pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
पार्थिव पार्थिव pos=n,g=m,c=8,n=s