Original

चतुर्विधा हि लोकस्य यात्रा तात विधीयते ।मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते ॥ ८ ॥

Segmented

चतुर्विधा हि लोकस्य यात्रा तात विधीयते मर्त्या यत्र अवतिष्ठन्ते सा च कामात् प्रवर्तते

Analysis

Word Lemma Parse
चतुर्विधा चतुर्विध pos=a,g=f,c=1,n=s
हि हि pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
यात्रा यात्रा pos=n,g=f,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
मर्त्या मर्त्य pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
अवतिष्ठन्ते अवस्था pos=v,p=3,n=p,l=lat
सा तद् pos=n,g=f,c=1,n=s
pos=i
कामात् काम pos=n,g=m,c=5,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat