Original

प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते ।धर्मात्मकः कर्मविधिर्देहिनां नृपसत्तम ।तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते ॥ ७ ॥

Segmented

प्रतिपद्य नरो धर्मम् स्वर्ग-लोके महीयते धर्म-आत्मकः कर्म-विधिः देहिनाम् नृप-सत्तम तस्मिन्न् आश्रमिणः सन्तः स्व-कर्माणि इह कुर्वते

Analysis

Word Lemma Parse
प्रतिपद्य प्रतिपद् pos=vi
नरो नर pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
आश्रमिणः आश्रमिन् pos=a,g=m,c=1,n=p
सन्तः सत् pos=a,g=m,c=1,n=p
स्व स्व pos=a,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
इह इह pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat