Original

धर्म एव कृतः श्रेयानिह लोके परत्र च ।तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः ॥ ६ ॥

Segmented

धर्म एव कृतः श्रेयान् इह लोके परत्र च तस्मात् हि परमम् न अस्ति यथा प्राहुः मनीषिणः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,g=m,c=1,n=s
एव एव pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
परत्र परत्र pos=i
pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
हि हि pos=i
परमम् परम pos=a,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p