Original

ततः स तपसा युक्तः सर्वधर्मविधानवित् ।नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत् ॥ ५ ॥

Segmented

ततः स तपसा युक्तः सर्व-धर्म-विधान-विद् नृपाय अनुग्रह-मनाः मुनिः वाक्यम् अथ अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विधान विधान pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
नृपाय नृप pos=n,g=m,c=4,n=s
अनुग्रह अनुग्रह pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan